A 517-4 Praṇavakalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 517/4
Title: Praṇavakalpa
Dimensions: 22 x 10.5 cm x 54 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/231
Remarks:
Reel No. A 517-4 Inventory No. 81294
Title Praṇavakalpa
Remarks ascribed to the Skandapurāṇa
Subject Purāṇa, (Dharmaśāstra? as given in the NAK catalogue card)
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.0 x 10.5 cm
Folios 50
Lines per Folio 6
Foliation figures on the verso; in the left-hand margin under the abbreviation pra. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/231
Manuscript Features
The portion, after the colophon is written in apāṇinīya Sanskrit (case-ending is incorrect).
Fols. 33 and 38–40 are missing.
There are two exposures of fols. 35v–36r and 37v–38r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
jaya vighnakṛtām ādyabhaktanirvighnakāraka ||
aniṃdya vighnaśamana mahāvighnaikavighnakṛt 1
śrīmahāvidyāpraṇavarūpiṇyai namaḥ ||
satrāṃte naimiṣāraṇye śaunakasya mahīyasaḥ ||
āsīnaṃ muniśārdūlaṃ sūtaṃ paurāṇikottamaṃ 1 (fol. 1v1–4)
End
paṭhaṃtu śṛṇvaṃtu ca vācayaṃtu
liṃkhaṃtu gāyaṃtu ca bodhayaṃtu
oṁkārakalpaṃ munivṛṃdasevyaṃ
sūtoktam īśoktam aniṃdi ca 7<ref name="ftn1">pāda d is unmetrical.</ref> (fol. 53r5–53v1)
Colophon
iti śrīmati skāṃde purāṇe vaiṣṇavasaṃhitā⟨nāṃ⟩yāṃ maṃtraprastāve praṇavakalpe paṃcamo dhyāyaḥ 5
vicāryaṃ sarvavedāṃ⟪‥⟫taiḥ sacāpaṃ hṛdayāṃbuje
pracāryaṃ sarvalokeṣu ācāryaṃ śaṃkaraṃ bhaje
ko devaḥ yo manaḥsākṣī mano me dṛśyate mayā
tarhi devas tvam āsīta eko deva iti śrute[ḥ] 1 ||
auṣadhī[ś] ciṃtaye viṣṇuḥ bhojaneṣu janārddanaḥ ||
sayaneṣu padmanābhaś ca maithunaṃ ca prajāpatiḥ 1
nārāyaṇaṃ prāṇatyāgī śrīdharaṃ priyasaṃgame
saṃgrāme kṛṣṇadaivatyaṃ pravāsī ca trivikramaḥ 2
kānane nārasiṃhaṃ ca parvate raghunaṃdanaṃ
jalamadhye varāhaṃ ca pāvake jalaśāi(!)naṃ 3
duḥsvapna(!) smragoviṃda(!) vipatyaṃ(!) madhusūdanaḥ ||
māyāsu vāmadevasya sarvakāryyeṣu mādhavaḥ 4
ye(!)tāni ṣoḍaśanāmāni prātar utthāya yaḥ paṭhet || ||
snānaṃ puṣkaratīrthāni hemaśṛmgī(!)śatāni ca ||
dānaṃ ca phalam āpnoti sadā tuṣyati keśavaḥ ||
śrīgaṇeśāya namaḥ || śrīgaṇeśāya namaḥ || ‥ ‥ ‥ ‥ (fol. 53v1–54v3)
Microfilm Details
Reel No. A 517/4
Date of Filming 25-03-1973
Exposures 55
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 29-12-2009
Bibliography
<references/>