A 517-4 Praṇavakalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 517/4
Title: Praṇavakalpa
Dimensions: 22 x 10.5 cm x 54 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/231
Remarks:


Reel No. A 517-4 Inventory No. 81294

Title Praṇavakalpa

Remarks ascribed to the Skandapurāṇa

Subject Purāṇa, (Dharmaśāstra? as given in the NAK catalogue card)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.0 x 10.5 cm

Folios 50

Lines per Folio 6

Foliation figures on the verso; in the left-hand margin under the abbreviation pra. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/231

Manuscript Features

The portion, after the colophon is written in apāṇinīya Sanskrit (case-ending is incorrect).

Fols. 33 and 38–40 are missing.

There are two exposures of fols. 35v–36r and 37v–38r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

jaya vighnakṛtām ādyabhaktanirvighnakāraka ||

aniṃdya vighnaśamana mahāvighnaikavighnakṛt 1

śrīmahāvidyāpraṇavarūpiṇyai namaḥ ||

satrāṃte naimiṣāraṇye śaunakasya mahīyasaḥ ||

āsīnaṃ muniśārdūlaṃ sūtaṃ paurāṇikottamaṃ 1 (fol. 1v1–4)

End

paṭhaṃtu śṛṇvaṃtu ca vācayaṃtu

liṃkhaṃtu gāyaṃtu ca bodhayaṃtu

oṁkārakalpaṃ munivṛṃdasevyaṃ

sūtoktam īśoktam aniṃdi ca 7<ref name="ftn1">pāda d is unmetrical.</ref> (fol. 53r5–53v1)

Colophon

iti śrīmati skāṃde purāṇe vaiṣṇavasaṃhitā⟨nāṃ⟩yāṃ maṃtraprastāve praṇavakalpe paṃcamo dhyāyaḥ 5

vicāryaṃ sarvavedāṃ⟪‥⟫taiḥ sacāpaṃ hṛdayāṃbuje

pracāryaṃ sarvalokeṣu ācāryaṃ śaṃkaraṃ bhaje

ko devaḥ yo manaḥsākṣī mano me dṛśyate mayā

tarhi devas tvam āsīta eko deva iti śrute[ḥ] 1 ||

auṣadhī[ś] ciṃtaye viṣṇuḥ bhojaneṣu janārddanaḥ ||

sayaneṣu padmanābhaś ca maithunaṃ ca prajāpatiḥ 1

nārāyaṇaṃ prāṇatyāgī śrīdharaṃ priyasaṃgame

saṃgrāme kṛṣṇadaivatyaṃ pravāsī ca trivikramaḥ 2

kānane nārasiṃhaṃ ca parvate raghunaṃdanaṃ

jalamadhye varāhaṃ ca pāvake jalaśāi(!)naṃ 3

duḥsvapna(!) smragoviṃda(!) vipatyaṃ(!) madhusūdanaḥ ||

māyāsu vāmadevasya sarvakāryyeṣu mādhavaḥ 4

ye(!)tāni ṣoḍaśanāmāni prātar utthāya yaḥ paṭhet || ||

snānaṃ puṣkaratīrthāni hemaśṛmgī(!)śatāni ca ||

dānaṃ ca phalam āpnoti sadā tuṣyati keśavaḥ ||

śrīgaṇeśāya namaḥ || śrīgaṇeśāya namaḥ || ‥ ‥ ‥ ‥ (fol. 53v1–54v3)

Microfilm Details

Reel No. A 517/4

Date of Filming 25-03-1973

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 29-12-2009

Bibliography


<references/>